Original

दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः ।तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम् ॥ १७ ॥

Segmented

दातव्यम् इति अयम् धर्म उक्तो भूत-हिते रतैः तम् मन्यन्ते धन-युताः कृपणैः सम्प्रवर्तितम्

Analysis

Word Lemma Parse
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतैः रम् pos=va,g=m,c=3,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
धन धन pos=n,comp=y
युताः युत pos=a,g=m,c=1,n=p
कृपणैः कृपण pos=a,g=m,c=3,n=p
सम्प्रवर्तितम् सम्प्रवर्तय् pos=va,g=m,c=2,n=s,f=part