Original

मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा ।न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति ॥ १६ ॥

Segmented

मुदितः शुचिः अभ्येति सर्वतो निर्भयः सदा न हि दुश्चरितम् किंचिद् आत्मनो ऽन्येषु पश्यति

Analysis

Word Lemma Parse
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
सर्वतो सर्वतस् pos=i
निर्भयः निर्भय pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
हि हि pos=i
दुश्चरितम् दुश्चरित pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽन्येषु अन्य pos=n,g=m,c=7,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat