Original

सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान् ।बहुधाचरितं पापमन्यत्रैवानुपश्यति ॥ १५ ॥

Segmented

सर्वतः शङ्कते स्तेनो मृगो ग्रामम् इव एयिवान् बहुधा आचरितम् पापम् अन्यत्र एव अनुपश्यति

Analysis

Word Lemma Parse
सर्वतः सर्वतस् pos=i
शङ्कते शङ्क् pos=v,p=3,n=s,l=lat
स्तेनो स्तेन pos=n,g=m,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
इव इव pos=i
एयिवान् pos=va,g=m,c=1,n=s,f=part
बहुधा बहुधा pos=i
आचरितम् आचर् pos=va,g=n,c=2,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
अन्यत्र अन्यत्र pos=i
एव एव pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat