Original

असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः ।न किंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत् ॥ १४ ॥

Segmented

असाधुभ्यो ऽस्य न भयम् न चोरेभ्यो न राजतः न किंचित् कस्यचित् कृ-निर्भयः शुचिः आवसेत्

Analysis

Word Lemma Parse
असाधुभ्यो असाधु pos=a,g=m,c=5,n=p
ऽस्य इदम् pos=n,g=n,c=6,n=s
pos=i
भयम् भय pos=n,g=n,c=1,n=s
pos=i
चोरेभ्यो चोर pos=n,g=m,c=5,n=p
pos=i
राजतः राजन् pos=n,g=m,c=5,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
कृ कृ pos=va,comp=y,f=part
निर्भयः निर्भय pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
आवसेत् आवस् pos=v,p=3,n=s,l=vidhilin