Original

न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा ।तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन ॥ १३ ॥

Segmented

न हि अत्यन्तम् बल-युताः भवन्ति सुखिनो ऽपि वा तस्माद् अनार्जवे बुद्धिः न कार्या ते कथंचन

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अत्यन्तम् अत्यन्तम् pos=i
बल बल pos=n,comp=y
युताः युत pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
वा वा pos=i
तस्माद् तस्मात् pos=i
अनार्जवे अनार्जव pos=n,g=n,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
कथंचन कथंचन pos=i