Original

न हर्तव्यं परधनमिति धर्मः सनातनः ।मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम् ।यदा नियतिदौर्बल्यमथैषामेव रोचते ॥ १२ ॥

Segmented

न हर्तव्यम् पर-धनम् इति धर्मः सनातनः मन्यन्ते बलवन्तः तम् दुर्बलैः सम्प्रवर्तितम् यदा नियति-दौर्बल्यम् अथ एषाम् एव रोचते

Analysis

Word Lemma Parse
pos=i
हर्तव्यम् हृ pos=va,g=n,c=1,n=s,f=krtya
पर पर pos=n,comp=y
धनम् धन pos=n,g=n,c=1,n=s
इति इति pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
दुर्बलैः दुर्बल pos=a,g=m,c=3,n=p
सम्प्रवर्तितम् सम्प्रवर्तय् pos=va,g=m,c=2,n=s,f=part
यदा यदा pos=i
नियति नियति pos=n,comp=y
दौर्बल्यम् दौर्बल्य pos=n,g=n,c=1,n=s
अथ अथ pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
एव एव pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat