Original

सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥ १० ॥

Segmented

सत्यस्य वचनम् साधु न सत्याद् विद्यते परम् सत्येन विधृतम् सर्वम् सर्वम् सत्ये प्रतिष्ठितम्

Analysis

Word Lemma Parse
सत्यस्य सत्य pos=n,g=n,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
pos=i
सत्याद् सत्य pos=n,g=n,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
विधृतम् विधृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part