Original

युधिष्ठिर उवाच ।इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः ।कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच इमे वै मानवाः सर्वे धर्मम् प्रति विशङ्किताः को ऽयम् धर्मः कुतो धर्मः तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमे इदम् pos=n,g=m,c=1,n=p
वै वै pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
विशङ्किताः विशङ्क् pos=va,g=m,c=1,n=p,f=part
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कुतो कुतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s