Original

विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन ।शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः ॥ ९ ॥

Segmented

विद्म ते पुरुष-व्याघ्र वचनम् कुरु-नन्दन शृणु मत् च यथा कुर्वन् धर्मतः न च्यवते नृपः

Analysis

Word Lemma Parse
विद्म विद् pos=v,p=1,n=p,l=lit
ते त्वद् pos=n,g=,c=6,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मत् मद् pos=n,g=,c=5,n=s
pos=i
यथा यथा pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
च्यवते च्यु pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s