Original

भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः ।संप्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि ॥ ८ ॥

Segmented

भ्रातॄन् च सर्वान् क्रतुभिः संयोज्य बहु-दक्षिणैः सम् प्राप्तः कीर्तिम् अतुलाम् पाण्डवेय भविष्यसि

Analysis

Word Lemma Parse
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
संयोज्य संयोजय् pos=vi
बहु बहु pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
सम् सम् pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
अतुलाम् अतुल pos=a,g=f,c=2,n=s
पाण्डवेय पाण्डवेय pos=n,g=m,c=8,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt