Original

अतिथीनां च पितॄणां देवतानां च भारत ।आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि ॥ ६ ॥

Segmented

अतिथीनाम् च पितॄणाम् देवतानाम् च भारत आनृण्यम् गच्छ कौन्तेय ततः स्वर्गम् गमिष्यसि

Analysis

Word Lemma Parse
अतिथीनाम् अतिथि pos=n,g=m,c=6,n=p
pos=i
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
ततः ततस् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt