Original

धर्ममर्थं च कामं च भ्रातृभिः सह भारत ।अनुभूय ततः पश्चात्प्रस्थातासि विशां पते ॥ ५ ॥

Segmented

धर्मम् अर्थम् च कामम् च भ्रातृभिः सह भारत अनुभूय ततः पश्चात् प्रस्थातासि विशाम् पते

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कामम् काम pos=n,g=m,c=2,n=s
pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
अनुभूय अनुभू pos=vi
ततः ततस् pos=i
पश्चात् पश्चात् pos=i
प्रस्थातासि प्रस्था pos=v,p=2,n=s,l=lrt
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s