Original

अरण्ये दुःखवसतिरनुभूता तपस्विभिः ।दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे ॥ ४ ॥

Segmented

अरण्ये दुःख-वसतिः अनुभूता तपस्विभिः दुःखस्य अन्ते नर-व्याघ्राः सुखम् तु अनुभवन्तु इमे

Analysis

Word Lemma Parse
अरण्ये अरण्य pos=n,g=n,c=7,n=s
दुःख दुःख pos=a,comp=y
वसतिः वसति pos=n,g=f,c=1,n=s
अनुभूता अनुभू pos=va,g=f,c=1,n=s,f=part
तपस्विभिः तपस्विन् pos=n,g=m,c=3,n=p
दुःखस्य दुःख pos=n,g=n,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
तु तु pos=i
अनुभवन्तु अनुभू pos=v,p=3,n=p,l=lot
इमे इदम् pos=n,g=m,c=1,n=p