Original

वृत्तं यस्य श्लाघनीयं मनुष्याः सन्तो विद्वांसश्चार्हयन्त्यर्हणीयाः ।स्वर्गं जित्वा वीरलोकांश्च गत्वा सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ॥ ३३ ॥

Segmented

वृत्तम् यस्य श्लाघनीयम् मनुष्याः सन्तो विद्वांसः च अर्हयन्ति अर्ह् स्वर्गम् जित्वा वीर-लोकान् च गत्वा सिद्धिम् प्राप्तः पुण्य-कीर्तिः महात्मा

Analysis

Word Lemma Parse
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
श्लाघनीयम् श्लाघ् pos=va,g=n,c=1,n=s,f=krtya
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
सन्तो सत् pos=a,g=m,c=1,n=p
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
pos=i
अर्हयन्ति अर्हय् pos=v,p=3,n=p,l=lat
अर्ह् अर्ह् pos=va,g=m,c=1,n=p,f=krtya
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
वीर वीर pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
गत्वा गम् pos=vi
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
पुण्य पुण्य pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s