Original

जित्वा संग्रामान्पालयित्वा प्रजाश्च सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् ।युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणो मोदते देवलोके ॥ ३२ ॥

Segmented

जित्वा संग्रामान् पालयित्वा प्रजाः च सोमम् पीत्वा तर्पयित्वा द्विजाग्र्यान् युक्त्या दण्डम् धारयित्वा प्रजानाम् युद्धे क्षीणो मोदते देव-लोके

Analysis

Word Lemma Parse
जित्वा जि pos=vi
संग्रामान् संग्राम pos=n,g=m,c=2,n=p
पालयित्वा पालय् pos=vi
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
पीत्वा पा pos=vi
तर्पयित्वा तर्पय् pos=vi
द्विजाग्र्यान् द्विजाग्र्य pos=n,g=m,c=2,n=p
युक्त्या युक्ति pos=n,g=f,c=3,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
धारयित्वा धारय् pos=vi
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्षीणो क्षि pos=va,g=m,c=1,n=s,f=part
मोदते मुद् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s