Original

विद्वांस्त्यागी श्रद्दधानः कृतज्ञस्त्यक्त्वा लोकं मानुषं कर्म कृत्वा ।मेधाविनां विदुषां संमतानां तनुत्यजां लोकमाक्रम्य राजा ॥ ३० ॥

Segmented

विद्वान् त्यागी श्रद्दधानः कृतज्ञस् त्यक्त्वा लोकम् मानुषम् कर्म कृत्वा मेधाविनाम् विदुषाम् संमतानाम् तनु-त्यज् लोकम् आक्रम्य राजा

Analysis

Word Lemma Parse
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
श्रद्दधानः श्रद्धा pos=va,g=m,c=1,n=s,f=part
कृतज्ञस् कृतज्ञ pos=a,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
लोकम् लोक pos=n,g=m,c=2,n=s
मानुषम् मानुष pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
मेधाविनाम् मेधाविन् pos=a,g=m,c=6,n=p
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
संमतानाम् सम्मन् pos=va,g=m,c=6,n=p,f=part
तनु तनु pos=n,comp=y
त्यज् त्यज् pos=a,g=m,c=6,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
आक्रम्य आक्रम् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s