Original

तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः ।प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः ॥ ३ ॥

Segmented

तान् इमे भरत-श्रेष्ठ प्राप्नुवन्तु महा-रथाः प्रशाधि पृथिवीम् पार्थ ययातिः इव नाहुषः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
इमे इदम् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्राप्नुवन्तु प्राप् pos=v,p=3,n=p,l=lot
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
इव इव pos=i
नाहुषः नाहुष pos=n,g=m,c=1,n=s