Original

हुत्वा तस्मिन्यज्ञवह्नावथारीन्पापान्मुक्तो राजसिंहस्तरस्वी ।प्राणान्हुत्वा चावभृथे रणे स वाजिग्रीवो मोदते देवलोके ॥ २७ ॥

Segmented

हुत्वा तस्मिन् यज्ञ-वह्नौ अथ अरीन् पापात् मुक्तः राज-सिंहः तरस्वी प्राणान् हुत्वा च अवभृथे रणे स वाजिग्रीवो मोदते देव-लोके

Analysis

Word Lemma Parse
हुत्वा हु pos=vi
तस्मिन् तद् pos=n,g=m,c=7,n=s
यज्ञ यज्ञ pos=n,comp=y
वह्नौ वह्नि pos=n,g=m,c=7,n=s
अथ अथ pos=i
अरीन् अरि pos=n,g=m,c=2,n=p
पापात् पाप pos=n,g=n,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
हुत्वा हु pos=vi
pos=i
अवभृथे अवभृथ pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
वाजिग्रीवो वाजिग्रीव pos=n,g=m,c=1,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s