Original

धनुर्यूपो रशना ज्या शरः स्रुक्स्रुवः खड्गो रुधिरं यत्र चाज्यम् ।रथो वेदी कामगो युद्धमग्निश्चातुर्होत्रं चतुरो वाजिमुख्याः ॥ २६ ॥

Segmented

धनुः यूपो रशना ज्या शरः स्रुक् स्रुवः खड्गो रुधिरम् यत्र च आज्यम् रथो वेदी कामगो युद्धम् अग्निः चातुर्होत्रम् चतुरो वाजि-मुख्याः

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=1,n=s
यूपो यूप pos=n,g=m,c=1,n=s
रशना रशना pos=n,g=f,c=1,n=s
ज्या ज्या pos=n,g=f,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
स्रुक् स्रुच् pos=n,g=f,c=1,n=s
स्रुवः स्रुव pos=n,g=m,c=1,n=s
खड्गो खड्ग pos=n,g=m,c=1,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
pos=i
आज्यम् आज्य pos=n,g=n,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
वेदी वेदि pos=n,g=f,c=1,n=s
कामगो कामग pos=a,g=m,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
चातुर्होत्रम् चातुर्होत्र pos=n,g=n,c=1,n=s
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाजि वाजिन् pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p