Original

संत्यक्तात्मा समरेष्वाततायी शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः ।अश्वग्रीवः कर्मशीलो महात्मा संसिद्धात्मा मोदते देवलोके ॥ २५ ॥

Segmented

संत्यज्-आत्मा समरेषु आततायी शस्त्रैः छिन्नः दस्युभिः अर्द्यमानः अश्वग्रीवः कर्म-शीलः महात्मा संसिद्ध-आत्मा मोदते देव-लोके

Analysis

Word Lemma Parse
संत्यज् संत्यज् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समरेषु समर pos=n,g=m,c=7,n=p
आततायी आततायिन् pos=a,g=m,c=1,n=s
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
छिन्नः छिद् pos=va,g=m,c=1,n=s,f=part
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
अर्द्यमानः अर्दय् pos=va,g=m,c=1,n=s,f=part
अश्वग्रीवः अश्वग्रीव pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
संसिद्ध संसिध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s