Original

यत्कर्म वै निग्रहे शात्रवाणां योगश्चाग्र्यः पालने मानवानाम् ।कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे वाजिग्रीवो मोदते देवलोके ॥ २४ ॥

Segmented

यत् कर्म वै निग्रहे शात्रवाणाम् योगः च अग्र्यः पालने मानवानाम् कृत्वा कर्म प्राप्य कीर्तिम् सु युद्धे वाजिग्रीवो मोदते देव-लोके

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
वै वै pos=i
निग्रहे निग्रह pos=n,g=m,c=7,n=s
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
योगः योग pos=n,g=m,c=1,n=s
pos=i
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
पालने पालन pos=n,g=n,c=7,n=s
मानवानाम् मानव pos=n,g=m,c=6,n=p
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
सु सु pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
वाजिग्रीवो वाजिग्रीव pos=n,g=m,c=1,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s