Original

शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः ।असहायस्य धीरस्य निर्जितस्य युधिष्ठिर ॥ २३ ॥

Segmented

शत्रून् हत्वा हतस्य आजौ शूरस्य अक्लिष्ट-कर्मणः असहायस्य धीरस्य निर्जितस्य युधिष्ठिर

Analysis

Word Lemma Parse
शत्रून् शत्रु pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
आजौ आजि pos=n,g=m,c=7,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
असहायस्य असहाय pos=a,g=m,c=6,n=s
धीरस्य धीर pos=a,g=m,c=6,n=s
निर्जितस्य निर्जि pos=va,g=m,c=6,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s