Original

अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् ।यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव ॥ २२ ॥

Segmented

अत्र ते राज-शार्दूल वर्तयिष्ये कथाम् इमाम् यद् वृत्तम् पूर्व-राजर्षेः हयग्रीवस्य पार्थिव

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
वर्तयिष्ये वर्तय् pos=v,p=1,n=s,l=lrt
कथाम् कथा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
पूर्व पूर्व pos=n,comp=y
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
हयग्रीवस्य हयग्रीव pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s