Original

विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः ।कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ॥ २१ ॥

Segmented

विपद्यन्ते समारम्भाः सिध्यन्ति अपि च दैवतः कृते पुरुषकारे तु न एनः स्पृशति पार्थिवम्

Analysis

Word Lemma Parse
विपद्यन्ते विपद् pos=v,p=3,n=p,l=lat
समारम्भाः समारम्भ pos=n,g=m,c=1,n=p
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
अपि अपि pos=i
pos=i
दैवतः दैव pos=n,g=n,c=5,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
पुरुषकारे पुरुषकार pos=n,g=m,c=7,n=s
तु तु pos=i
pos=i
एनः एनस् pos=n,g=n,c=1,n=s
स्पृशति स्पृश् pos=v,p=3,n=s,l=lat
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s