Original

अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम् ।मनोरथा महाराज ये तत्रासन्युधिष्ठिर ॥ २ ॥

Segmented

अरण्ये वसताम् तात भ्रातॄणाम् ते तपस्विनाम् मनोरथा महा-राज ये तत्र आसन् युधिष्ठिर

Analysis

Word Lemma Parse
अरण्ये अरण्य pos=n,g=n,c=7,n=s
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
मनोरथा मनोरथ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s