Original

येऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे ।तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्बिषम् ॥ १९ ॥

Segmented

ये ऽरक्ष्यमाणा हीयन्ते दैवेन उपहते नृपे तस्करैः च अपि हन्यन्ते सर्वम् तद् राज-किल्बिषम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽरक्ष्यमाणा अरक्ष्यमाण pos=a,g=m,c=1,n=p
हीयन्ते हा pos=v,p=3,n=p,l=lat
दैवेन दैव pos=n,g=n,c=3,n=s
उपहते उपहन् pos=va,g=m,c=7,n=s,f=part
नृपे नृप pos=n,g=m,c=7,n=s
तस्करैः तस्कर pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
हन्यन्ते हन् pos=v,p=3,n=p,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
राज राजन् pos=n,comp=y
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s