Original

अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः ।एनसा युज्यते राजा दुर्दान्त इति चोच्यते ॥ १८ ॥

Segmented

अरक्षिता दुर्विनीतो मानी स्तब्धो ऽभ्यसूयकः एनसा युज्यते राजा दुर्दान्त इति च उच्यते

Analysis

Word Lemma Parse
अरक्षिता अरक्षितृ pos=a,g=m,c=1,n=s
दुर्विनीतो दुर्विनीत pos=a,g=m,c=1,n=s
मानी मानिन् pos=a,g=m,c=1,n=s
स्तब्धो स्तम्भ् pos=va,g=m,c=1,n=s,f=part
ऽभ्यसूयकः अभ्यसूयक pos=a,g=m,c=1,n=s
एनसा एनस् pos=n,g=n,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
दुर्दान्त दुर्दान्त pos=a,g=m,c=1,n=s
इति इति pos=i
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat