Original

व्यवहारेषु धर्म्येषु नियोज्याश्च बहुश्रुताः ।गुणयुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः ॥ १७ ॥

Segmented

व्यवहारेषु धर्म्येषु नियुज् च बहु-श्रुताः गुण-युक्ते ऽपि न एकस्मिन् विश्वस्यात् च विचक्षणः

Analysis

Word Lemma Parse
व्यवहारेषु व्यवहार pos=n,g=m,c=7,n=p
धर्म्येषु धर्म्य pos=a,g=m,c=7,n=p
नियुज् नियुज् pos=va,g=m,c=1,n=p,f=krtya
pos=i
बहु बहु pos=a,comp=y
श्रुताः श्रुत pos=n,g=m,c=1,n=p
गुण गुण pos=n,comp=y
युक्ते युज् pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
pos=i
एकस्मिन् एक pos=n,g=m,c=7,n=s
विश्वस्यात् विश्वस् pos=v,p=3,n=s,l=vidhilin
pos=i
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s