Original

तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः ।पापैः सह न संदध्याद्राष्ट्रं पण्यं न कारयेत् ॥ १५ ॥

Segmented

तरसा बुद्धि-पूर्वम् वा निग्राह्या एव शत्रवः पापैः सह न संदध्याद् राष्ट्रम् पण्यम् न कारयेत्

Analysis

Word Lemma Parse
तरसा तरस् pos=n,g=n,c=3,n=s
बुद्धि बुद्धि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
वा वा pos=i
निग्राह्या निग्रह् pos=va,g=m,c=1,n=p,f=krtya
एव एव pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p
पापैः पाप pos=a,g=m,c=3,n=p
सह सह pos=i
pos=i
संदध्याद् संधा pos=v,p=3,n=s,l=vidhilin
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
पण्यम् पण्य pos=n,g=n,c=2,n=s
pos=i
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin