Original

दैवेनोपहते राजा कर्मकाले महाद्युते ।प्रमादयति तत्कर्म न तत्राहुरतिक्रमम् ॥ १४ ॥

Segmented

दैवेन उपहते राजा कर्म-काले महा-द्युति प्रमादयति तत् कर्म न तत्र आहुः अतिक्रमम्

Analysis

Word Lemma Parse
दैवेन दैव pos=n,g=n,c=3,n=s
उपहते उपहन् pos=va,g=m,c=7,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
प्रमादयति प्रमादय् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
तत्र तत्र pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अतिक्रमम् अतिक्रम pos=n,g=m,c=2,n=s