Original

निबोध च यथातिष्ठन्धर्मान्न च्यवते नृपः ।निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः ।कामक्रोधावनादृत्य पितेव समदर्शनः ॥ १३ ॥

Segmented

निबोध च यथा आतिष्ठन् धर्मतः न च्यवते नृपः निग्रहाद् धर्म-शास्त्रानाम् अनुरुध्यन्न् अपेत-भीः काम-क्रोधौ अनादृत्य पिता इव सम-दर्शनः

Analysis

Word Lemma Parse
निबोध निबुध् pos=v,p=2,n=s,l=lot
pos=i
यथा यथा pos=i
आतिष्ठन् आस्था pos=va,g=m,c=1,n=s,f=part
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
च्यवते च्यु pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s
निग्रहाद् निग्रह pos=n,g=m,c=5,n=s
धर्म धर्म pos=n,comp=y
शास्त्रानाम् शास्त्र pos=n,g=n,c=6,n=p
अनुरुध्यन्न् अनुरुध् pos=va,g=m,c=1,n=s,f=part
अपेत अपे pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
अनादृत्य अनादृत्य pos=i
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
सम सम pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s