Original

देशकालप्रतीक्षे यो दस्योर्दर्शयते नृपः ।शास्त्रजां बुद्धिमास्थाय नैनसा स हि युज्यते ॥ ११ ॥

Segmented

देश-कालैः प्रतीक्षे यो दस्योः दर्शयते नृपः शास्त्र-जाम् बुद्धिम् आस्थाय न एनसा स हि युज्यते

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
कालैः काल pos=n,g=m,c=8,n=s
प्रतीक्षे प्रतीक्ष pos=a,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
दस्योः दस्यु pos=n,g=m,c=6,n=s
दर्शयते दर्शय् pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
pos=i
एनसा एनस् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat