Original

आददानस्य च धनं निग्रहं च युधिष्ठिर ।समानं धर्मकुशलाः स्थापयन्ति नरेश्वर ॥ १० ॥

Segmented

आददानस्य च धनम् निग्रहम् च युधिष्ठिर समानम् धर्म-कुशलाः स्थापयन्ति नरेश्वर

Analysis

Word Lemma Parse
आददानस्य आदा pos=va,g=m,c=6,n=s,f=part
pos=i
धनम् धन pos=n,g=n,c=2,n=s
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
समानम् समान pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
स्थापयन्ति स्थापय् pos=v,p=3,n=p,l=lat
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s