Original

वैशंपायन उवाच ।पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत् ।अजातशत्रुं कौन्तेयमिदं वचनमर्थवत् ॥ १ ॥

Segmented

वैशंपायन उवाच पुनः एव महा-ऋषिः तम् कृष्णद्वैपायनो ऽब्रवीत् अजात-शत्रुम् कौन्तेयम् इदम् वचनम् अर्थवत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s