Original

नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथंचन ।तस्मान्निवर्त्यतामेतत्तेजः स्वेनैव तेजसा ॥ ९ ॥

Segmented

नष्टा न पुनः एष्यन्ति प्रजा हि एताः कथंचन तस्मात् निवर्त्यताम् एतत् तेजः स्वेन एव तेजसा

Analysis

Word Lemma Parse
नष्टा नश् pos=va,g=f,c=1,n=p,f=part
pos=i
पुनः पुनर् pos=i
एष्यन्ति pos=v,p=3,n=p,l=lrt
प्रजा प्रजा pos=n,g=f,c=1,n=p
हि हि pos=i
एताः एतद् pos=n,g=f,c=1,n=p
कथंचन कथंचन pos=i
तस्मात् तस्मात् pos=i
निवर्त्यताम् निवर्तय् pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
एव एव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s