Original

पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम् ।स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् ॥ ७ ॥

Segmented

पल्वलानि च सर्वाणि सर्वम् च एव तृण-उलपम् स्थावरम् जङ्गमम् च एव भूत-ग्रामम् चतुर्विधम्

Analysis

Word Lemma Parse
पल्वलानि पल्वल pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
सर्वम् सर्व pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तृण तृण pos=n,comp=y
उलपम् उलप pos=n,g=m,c=2,n=s
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
भूत भूत pos=n,comp=y
ग्रामम् ग्राम pos=n,g=n,c=1,n=s
चतुर्विधम् चतुर्विध pos=a,g=n,c=1,n=s