Original

स्थाणुरुवाच ।संहारान्तं प्रसीदस्व मा क्रुधस्त्रिदशेश्वर ।मा प्रजाः स्थावरं चैव जङ्गमं च विनीनशः ॥ ६ ॥

Segmented

स्थाणुः उवाच संहार-अन्तम् प्रसीदस्व मा क्रुधः त्रिदशेश्वरैः

Analysis

Word Lemma Parse
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संहार संहार pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
प्रसीदस्व प्रसद् pos=v,p=2,n=s,l=lot
मा मा pos=i
क्रुधः क्रुध् pos=v,p=2,n=s,l=lun_unaug
त्रिदशेश्वरैः त्रिदशेश्वर pos=n,g=m,c=8,n=s