Original

यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन् ।संहारमासां वृद्धानां ततो मां क्रोध आविशत् ॥ ५ ॥

Segmented

यदा अहम् न अधिगच्छामि बुद्ध्या बहु विचारयन् संहारम् आसाम् वृद्धानाम् ततो माम् क्रोध आविशत्

Analysis

Word Lemma Parse
यदा यदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
बहु बहु pos=a,g=n,c=2,n=s
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part
संहारम् संहार pos=n,g=m,c=2,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p
वृद्धानाम् वृध् pos=va,g=f,c=6,n=p,f=part
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
क्रोध क्रोध pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan