Original

प्रजापतिरुवाच ।न कुप्ये न च मे कामो न भवेरन्प्रजा इति ।लाघवार्थं धरण्यास्तु ततः संहार इष्यते ॥ ३ ॥

Segmented

प्रजापतिः उवाच न कुप्ये न च मे कामो न भवेरन् प्रजा इति लाघव-अर्थम् धरण्याः तु ततः संहार इष्यते

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
कुप्ये कुप् pos=v,p=1,n=s,l=lat
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
कामो काम pos=n,g=m,c=1,n=s
pos=i
भवेरन् भू pos=v,p=3,n=p,l=vidhilin
प्रजा प्रजा pos=n,g=f,c=1,n=p
इति इति pos=i
लाघव लाघव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धरण्याः धरणी pos=n,g=f,c=6,n=s
तु तु pos=i
ततः ततस् pos=i
संहार संहार pos=n,g=m,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat