Original

पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः ।मानवानां हितार्थाय ययाचे पुनरेव च ॥ २२ ॥

Segmented

पाणिभ्याम् च एव जग्राह तानि अश्रूणि जनेश्वरः मानवानाम् हित-अर्थाय ययाचे पुनः एव च

Analysis

Word Lemma Parse
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
pos=i
एव एव pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तानि तद् pos=n,g=n,c=2,n=p
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
मानवानाम् मानव pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
ययाचे याच् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
एव एव pos=i
pos=i