Original

अविशेषेण चैव त्वं प्रजाः संहर भामिनि ।मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि ॥ २० ॥

Segmented

अविशेषेण च एव त्वम् प्रजाः संहर भामिनि मम त्वम् हि नियोगेन श्रेयः परम् अवाप्स्यसि

Analysis

Word Lemma Parse
अविशेषेण अविशेष pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
संहर संहृ pos=v,p=2,n=s,l=lot
भामिनि भामिनी pos=n,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नियोगेन नियोग pos=n,g=m,c=3,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt