Original

तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः ।ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो ॥ २ ॥

Segmented

तव तेजः-अग्निना देव प्रजा दह्यन्ति सर्वशः ता दृष्ट्वा मम कारुण्यम् मा कुप्य आसाम् जगत्प्रभो

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
तेजः तेजस् pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
देव देव pos=n,g=m,c=8,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=p
दह्यन्ति दह् pos=v,p=3,n=p,l=lat
सर्वशः सर्वशस् pos=i
ता तद् pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
मम मद् pos=n,g=,c=6,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
मा मा pos=i
कुप्य कुप् pos=v,p=2,n=s,l=lot
आसाम् इदम् pos=n,g=f,c=6,n=p
जगत्प्रभो जगत्प्रभु pos=n,g=m,c=8,n=s