Original

त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च ।तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ॥ १९ ॥

Segmented

त्वम् हि संहार-बुद्ध्या मे चिन्तिता रुषितेन च तस्मात् संहर सर्वाः त्वम् प्रजाः स जड-पण्डिताः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
संहार संहार pos=n,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
चिन्तिता चिन्तय् pos=va,g=f,c=1,n=s,f=part
रुषितेन रुष् pos=va,g=m,c=3,n=s,f=part
pos=i
तस्मात् तस्मात् pos=i
संहर संहृ pos=v,p=2,n=s,l=lot
सर्वाः सर्व pos=n,g=f,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
जड जड pos=a,comp=y
पण्डिताः पण्डित pos=a,g=f,c=2,n=p