Original

तामाहूय तदा देवो लोकानामादिरीश्वरः ।मृत्यो इति महीपाल जहि चेमाः प्रजा इति ॥ १८ ॥

Segmented

ताम् आहूय तदा देवो लोकानाम् आदिः ईश्वरः मृत्यो इति महीपाल जहि च इमाः प्रजा इति

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आहूय आह्वा pos=vi
तदा तदा pos=i
देवो देव pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
मृत्यो मृत्यु pos=n,g=m,c=8,n=s
इति इति pos=i
महीपाल महीपाल pos=n,g=m,c=8,n=s
जहि हा pos=v,p=2,n=s,l=lot
pos=i
इमाः इदम् pos=n,g=f,c=2,n=p
प्रजा प्रजा pos=n,g=f,c=2,n=p
इति इति pos=i