Original

सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम् ।ददृशातेऽथ तौ कन्यां देवौ विश्वेश्वरावुभौ ॥ १७ ॥

Segmented

सा विनिःसृत्य वै खेभ्यो दक्षिणाम् आश्रिता दिशम् ददृशाते ऽथ तौ कन्याम् देवौ विश्व-ईश्वरौ उभौ

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
विनिःसृत्य विनिःसृ pos=vi
वै वै pos=i
खेभ्यो pos=n,g=n,c=5,n=p
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
आश्रिता आश्रि pos=va,g=f,c=1,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
ददृशाते दृश् pos=v,p=3,n=d,l=lit
ऽथ अथ pos=i
तौ तद् pos=n,g=m,c=1,n=d
कन्याम् कन्या pos=n,g=f,c=2,n=s
देवौ देव pos=n,g=m,c=1,n=d
विश्व विश्व pos=n,comp=y
ईश्वरौ ईश्वर pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d