Original

उपसंहरतस्तस्य तमग्निं रोषजं तदा ।प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः ॥ १५ ॥

Segmented

उपसंहृ तस्य तम् अग्निम् रोष-जम् तदा प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः

Analysis

Word Lemma Parse
उपसंहृ उपसंहृ pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
रोष रोष pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
तदा तदा pos=i
प्रादुर्बभूव प्रादुर्भू pos=v,p=3,n=s,l=lit
विश्वेभ्यः विश्व pos=n,g=n,c=5,n=p
खेभ्यो pos=n,g=n,c=5,n=p
नारी नारी pos=n,g=f,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s