Original

नारद उवाच ।श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्मनाः ।तेजस्तत्स्वं निजग्राह पुनरेवान्तरात्मना ॥ १३ ॥

Segmented

नारद उवाच श्रुत्वा तु वचनम् देवः स्थाणोः नियमित-वाच्-मनाः तेजः तत् स्वम् निजग्राह पुनः एव अन्तः आत्मना

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
स्थाणोः स्थाणु pos=n,g=m,c=6,n=s
नियमित नियम् pos=va,comp=y,f=part
वाच् वाच् pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
एव एव pos=i
अन्तः अन्तर् pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s