Original

त्वद्भवं हि जगन्नाथ जगत्स्थावरजङ्गमम् ।प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः ॥ १२ ॥

Segmented

त्वद्-भवम् हि जगन्नाथ जगत् स्थावर-जंगमम् प्रसाद्य त्वाम् महादेव याचामि आवृत्ति-जाः प्रजाः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
भवम् भव pos=n,g=n,c=1,n=s
हि हि pos=i
जगन्नाथ जगन्नाथ pos=n,g=m,c=8,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
प्रसाद्य प्रसादय् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
महादेव महादेव pos=n,g=m,c=8,n=s
याचामि याच् pos=v,p=1,n=s,l=lat
आवृत्ति आवृत्ति pos=n,comp=y
जाः pos=a,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p