Original

अभावमभिगच्छेयुरुत्सन्नप्रजनाः प्रजाः ।अधिदैवनियुक्तोऽस्मि त्वया लोकेष्विहेश्वर ॥ ११ ॥

Segmented

अभावम् अभिगच्छेयुः उत्सन्न-प्रजन प्रजाः अधिदैव-नियुक्तः ऽस्मि त्वया लोकेषु इह ईश्वर

Analysis

Word Lemma Parse
अभावम् अभाव pos=n,g=m,c=2,n=s
अभिगच्छेयुः अभिगम् pos=v,p=3,n=p,l=vidhilin
उत्सन्न उत्सद् pos=va,comp=y,f=part
प्रजन प्रजन pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
अधिदैव अधिदैव pos=n,comp=y
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
इह इह pos=i
ईश्वर ईश्वर pos=n,g=m,c=8,n=s