Original

स्थाणुरुवाच ।प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो ।विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह ॥ १ ॥

Segmented

स्थाणुः उवाच प्रजा-सर्ग-निमित्तम् मे कार्यवत्-ताम् इमाम् प्रभो विद्धि सृष्टाः त्वया हि इमाः मा कुप्य आसाम् पितामह

Analysis

Word Lemma Parse
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रजा प्रजा pos=n,comp=y
सर्ग सर्ग pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कार्यवत् कार्यवत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सृष्टाः सृज् pos=va,g=f,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
इमाः इदम् pos=n,g=f,c=1,n=p
मा मा pos=i
कुप्य कुप् pos=v,p=2,n=s,l=lot
आसाम् इदम् pos=n,g=f,c=6,n=p
पितामह पितामह pos=n,g=m,c=8,n=s